Original

एवं तव प्रपश्यामि श्रेयो भृगुकुलोद्वह ।आगच्छतो हि ते विप्र भवेन्मृत्युरसंशयम् ॥ १५ ॥

Segmented

एवम् तव प्रपश्यामि श्रेयो भृगु-कुल-उद्वहैः आगच्छतो हि ते विप्र भवेत् मृत्युः असंशयम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तव त्वद् pos=n,g=,c=6,n=s
प्रपश्यामि प्रपश् pos=v,p=1,n=s,l=lat
श्रेयो श्रेयस् pos=n,g=n,c=2,n=s
भृगु भृगु pos=n,comp=y
कुल कुल pos=n,comp=y
उद्वहैः उद्वह pos=a,g=m,c=8,n=s
आगच्छतो आगम् pos=va,g=m,c=6,n=s,f=part
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
असंशयम् असंशयम् pos=i