Original

सौदास उवाच ।क्षमं चेदिह वक्तव्यं मया द्विजवरोत्तम ।मत्समीपं द्विजश्रेष्ठ नागन्तव्यं कथंचन ॥ १४ ॥

Segmented

सौदास उवाच क्षमम् चेद् इह वक्तव्यम् मया द्विजवर-उत्तम मद्-समीपम् द्विजश्रेष्ठ न आगन्तव्यम् कथंचन

Analysis

Word Lemma Parse
सौदास सौदास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
क्षमम् क्षम pos=a,g=n,c=1,n=s
चेद् चेद् pos=i
इह इह pos=i
वक्तव्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
मया मद् pos=n,g=,c=3,n=s
द्विजवर द्विजवर pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
मद् मद् pos=n,comp=y
समीपम् समीप pos=n,g=n,c=2,n=s
द्विजश्रेष्ठ द्विजश्रेष्ठ pos=n,g=m,c=8,n=s
pos=i
आगन्तव्यम् आगम् pos=va,g=n,c=1,n=s,f=krtya
कथंचन कथंचन pos=i