Original

अवाप्तार्थोऽहमद्येह भवांश्च पुरुषादकः ।भवत्सकाशमागन्तुं क्षमं मम न वेति वा ॥ १३ ॥

Segmented

अवाप्त-अर्थः ऽहम् अद्य इह भवान् च पुरुषादकः भवत्-सकाशम् आगन्तुम् क्षमम् मम न वा इति वा

Analysis

Word Lemma Parse
अवाप्त अवाप् pos=va,comp=y,f=part
अर्थः अर्थ pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
अद्य अद्य pos=i
इह इह pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
pos=i
पुरुषादकः पुरुषादक pos=n,g=m,c=1,n=s
भवत् भवत् pos=a,comp=y
सकाशम् सकाश pos=n,g=m,c=2,n=s
आगन्तुम् आगम् pos=vi
क्षमम् क्षम pos=a,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
वा वा pos=i
इति इति pos=i
वा वा pos=i