Original

उत्तङ्क उवाच ।प्राहुर्वाक्संगतं मित्रं धर्मनैपुण्यदर्शिनः ।मित्रेषु यश्च विषमः स्तेन इत्येव तं विदुः ॥ ११ ॥

Segmented

उत्तङ्क उवाच प्राहुः वाच्-संगतम् मित्रम् धर्म-नैपुण्य-दर्शिनः मित्रेषु यः च विषमः स्तेन इति एव तम् विदुः

Analysis

Word Lemma Parse
उत्तङ्क उत्तङ्क pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
वाच् वाच् pos=n,comp=y
संगतम् संगम् pos=va,g=m,c=2,n=s,f=part
मित्रम् मित्र pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
नैपुण्य नैपुण्य pos=n,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p
मित्रेषु मित्र pos=n,g=m,c=7,n=p
यः यद् pos=n,g=m,c=1,n=s
pos=i
विषमः विषम pos=a,g=m,c=1,n=s
स्तेन स्तेन pos=n,g=m,c=1,n=s
इति इति pos=i
एव एव pos=i
तम् तद् pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit