Original

सौदास उवाच ।ब्रूहि विप्र यथाकामं प्रतिवक्तास्मि ते वचः ।छेत्तास्मि संशयं तेऽद्य न मेऽत्रास्ति विचारणा ॥ १० ॥

Segmented

सौदास उवाच ब्रूहि विप्र यथाकामम् प्रतिवक्तास्मि ते वचः छेत्तास्मि संशयम् ते ऽद्य न मे अत्र अस्ति विचारणा

Analysis

Word Lemma Parse
सौदास सौदास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
विप्र विप्र pos=n,g=m,c=8,n=s
यथाकामम् यथाकाम pos=a,g=m,c=2,n=s
प्रतिवक्तास्मि प्रतिवच् pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
छेत्तास्मि छिद् pos=v,p=1,n=s,l=lrt
संशयम् संशय pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽद्य अद्य pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
अत्र अत्र pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
विचारणा विचारणा pos=n,g=f,c=1,n=s