Original

वैशंपायन उवाच ।स मित्रसहमासाद्य त्वभिज्ञानमयाचत ।तस्मै ददावभिज्ञानं स चेक्ष्वाकुवरस्तदा ॥ १ ॥

Segmented

वैशंपायन उवाच स मित्रसहम् आसाद्य तु अभिज्ञानम् अयाचत तस्मै ददौ अभिज्ञानम् स च इक्ष्वाकु-वरः तदा

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
मित्रसहम् मित्रसह pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
तु तु pos=i
अभिज्ञानम् अभिज्ञान pos=n,g=n,c=2,n=s
अयाचत याच् pos=v,p=3,n=s,l=lan
तस्मै तद् pos=n,g=m,c=4,n=s
ददौ दा pos=v,p=3,n=s,l=lit
अभिज्ञानम् अभिज्ञान pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
तदा तदा pos=i