Original

उपाकृत्य गुरोरर्थं त्वदायत्तमरिंदम ।समयेनेह राजेन्द्र पुनरेष्यामि ते वशम् ॥ ९ ॥

Segmented

उपाकृत्य गुरोः अर्थम् त्वद्-आयत्तम् अरिंदम समयेन इह राज-इन्द्र पुनः एष्यामि ते वशम्

Analysis

Word Lemma Parse
उपाकृत्य उपाकृ pos=vi
गुरोः गुरु pos=n,g=m,c=6,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
त्वद् त्वद् pos=n,comp=y
आयत्तम् आयत् pos=va,g=m,c=2,n=s,f=part
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
समयेन समय pos=n,g=m,c=3,n=s
इह इह pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
पुनः पुनर् pos=i
एष्यामि pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
वशम् वश pos=n,g=m,c=2,n=s