Original

ददासि विप्रमुख्येभ्यस्त्वं हि रत्नानि सर्वशः ।दाता त्वं च नरव्याघ्र पात्रभूतः क्षिताविह ।पात्रं प्रतिग्रहे चापि विद्धि मां नृपसत्तम ॥ ८ ॥

Segmented

ददासि विप्र-मुख्येभ्यः त्वम् हि रत्नानि सर्वशः दाता त्वम् च नर-व्याघ्र पात्र-भूतः क्षितौ इह पात्रम् प्रतिग्रहे च अपि विद्धि माम् नृप-सत्तम

Analysis

Word Lemma Parse
ददासि दा pos=v,p=2,n=s,l=lat
विप्र विप्र pos=n,comp=y
मुख्येभ्यः मुख्य pos=a,g=m,c=4,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
रत्नानि रत्न pos=n,g=n,c=2,n=p
सर्वशः सर्वशस् pos=i
दाता दातृ pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
पात्र पात्र pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
क्षितौ क्षिति pos=n,g=f,c=7,n=s
इह इह pos=i
पात्रम् पात्र pos=n,g=n,c=2,n=s
प्रतिग्रहे प्रतिग्रह pos=n,g=m,c=7,n=s
pos=i
अपि अपि pos=i
विद्धि विद् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
नृप नृप pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s