Original

संश्रुतश्च मया योऽर्थो गुरवे राजसत्तम ।त्वदधीनः स राजेन्द्र तं त्वा भिक्षे नरेश्वर ॥ ७ ॥

Segmented

संश्रुतः च मया यो ऽर्थो गुरवे राज-सत्तम त्वद्-अधीनः स राज-इन्द्र तम् त्वा भिक्षे नरेश्वर

Analysis

Word Lemma Parse
संश्रुतः संश्रु pos=va,g=m,c=1,n=s,f=part
pos=i
मया मद् pos=n,g=,c=3,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽर्थो अर्थ pos=n,g=m,c=1,n=s
गुरवे गुरु pos=n,g=m,c=4,n=s
राज राजन् pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
त्वद् त्वद् pos=n,comp=y
अधीनः अधीन pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तम् तद् pos=n,g=m,c=2,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
भिक्षे भिक्ष् pos=v,p=1,n=s,l=lat
नरेश्वर नरेश्वर pos=n,g=m,c=8,n=s