Original

उत्तङ्क उवाच ।एवमस्तु महाराज समयः क्रियतां तु मे ।गुर्वर्थमभिनिर्वर्त्य पुनरेष्यामि ते वशम् ॥ ६ ॥

Segmented

उत्तङ्क उवाच एवम् अस्तु महा-राज समयः क्रियताम् तु मे गुरु-अर्थम् अभिनिर्वर्त्य पुनः एष्यामि ते वशम्

Analysis

Word Lemma Parse
उत्तङ्क उत्तङ्क pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
समयः समय pos=n,g=m,c=1,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
गुरु गुरु pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अभिनिर्वर्त्य अभिनिर्वर्तय् pos=vi
पुनः पुनर् pos=i
एष्यामि pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
वशम् वश pos=n,g=m,c=2,n=s