Original

राजोवाच ।षष्ठे काले ममाहारो विहितो द्विजसत्तम ।न च शक्यः समुत्स्रष्टुं क्षुधितेन मयाद्य वै ॥ ५ ॥

Segmented

राजा उवाच षष्ठे काले मे आहारः विहितो द्विजसत्तम न च शक्यः समुत्स्रष्टुम् क्षुधितेन मया अद्य वै

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
षष्ठे षष्ठ pos=a,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
मे मद् pos=n,g=,c=6,n=s
आहारः आहार pos=n,g=m,c=1,n=s
विहितो विधा pos=va,g=m,c=1,n=s,f=part
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s
pos=i
pos=i
शक्यः शक्य pos=a,g=m,c=1,n=s
समुत्स्रष्टुम् समुत्सृज् pos=vi
क्षुधितेन क्षुध् pos=va,g=m,c=3,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
अद्य अद्य pos=i
वै वै pos=i