Original

उत्तङ्क उवाच ।राजन्गुर्वर्थिनं विद्धि चरन्तं मामिहागतम् ।न च गुर्वर्थमुद्युक्तं हिंस्यमाहुर्मनीषिणः ॥ ४ ॥

Segmented

उत्तङ्क उवाच राजन् गुरु-अर्थिनम् विद्धि चरन्तम् माम् इह आगतम् न च गुरु-अर्थम् उद्युक्तम् हिंस्यम् आहुः मनीषिणः

Analysis

Word Lemma Parse
उत्तङ्क उत्तङ्क pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
गुरु गुरु pos=n,comp=y
अर्थिनम् अर्थिन् pos=a,g=m,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
चरन्तम् चर् pos=va,g=m,c=2,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
इह इह pos=i
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
pos=i
pos=i
गुरु गुरु pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उद्युक्तम् उद्युज् pos=va,g=m,c=2,n=s,f=part
हिंस्यम् हिंस् pos=va,g=m,c=2,n=s,f=krtya
आहुः अह् pos=v,p=3,n=p,l=lit
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p