Original

दिष्ट्या त्वमसि कल्याण षष्ठे काले ममान्तिकम् ।भक्षं मृगयमाणस्य संप्राप्तो द्विजसत्तम ॥ ३ ॥

Segmented

दिष्ट्या त्वम् असि कल्याण षष्ठे काले मे अन्तिकम् भक्षम् मृगयमाणस्य सम्प्राप्तो द्विजसत्तम

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
कल्याण कल्याण pos=a,g=m,c=8,n=s
षष्ठे षष्ठ pos=a,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
मे मद् pos=n,g=,c=6,n=s
अन्तिकम् अन्तिक pos=n,g=n,c=2,n=s
भक्षम् भक्ष pos=n,g=m,c=2,n=s
मृगयमाणस्य मृगय् pos=va,g=m,c=6,n=s,f=part
सम्प्राप्तो सम्प्राप् pos=va,g=m,c=1,n=s,f=part
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s