Original

एवंविधे ममैते वै कुण्डले परमार्चिते ।त्रिषु लोकेषु विख्याते तदभिज्ञानमानय ॥ २८ ॥

Segmented

एवंविधे मे एते वै कुण्डले परम-अर्चिते त्रिषु लोकेषु विख्याते तद् अभिज्ञानम् आनय

Analysis

Word Lemma Parse
एवंविधे एवंविध pos=a,g=n,c=1,n=d
मे मद् pos=n,g=,c=6,n=s
एते एतद् pos=n,g=n,c=1,n=d
वै वै pos=i
कुण्डले कुण्डल pos=n,g=n,c=1,n=d
परम परम pos=a,comp=y
अर्चिते अर्चय् pos=va,g=n,c=1,n=d,f=part
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विख्याते विख्या pos=va,g=n,c=1,n=d,f=part
तद् तद् pos=n,g=n,c=2,n=s
अभिज्ञानम् अभिज्ञान pos=n,g=n,c=2,n=s
आनय आनी pos=v,p=2,n=s,l=lot