Original

ह्रस्वेन चैते आमुक्ते भवतो ह्रस्वके तदा ।अनुरूपेण चामुक्ते तत्प्रमाणे हि जायतः ॥ २७ ॥

Segmented

ह्रस्वेन च एते आमुक्ते भवतो ह्रस्वके तदा अनुरूपेण च आमुक्ते तद्-प्रमाणे हि जायतः

Analysis

Word Lemma Parse
ह्रस्वेन ह्रस्व pos=a,g=m,c=3,n=s
pos=i
एते एतद् pos=n,g=n,c=1,n=d
आमुक्ते आमुच् pos=va,g=n,c=1,n=d,f=part
भवतो भू pos=v,p=3,n=d,l=lat
ह्रस्वके ह्रस्वक pos=a,g=n,c=1,n=d
तदा तदा pos=i
अनुरूपेण अनुरूप pos=a,g=m,c=3,n=s
pos=i
आमुक्ते आमुच् pos=va,g=n,c=1,n=d,f=part
तद् तद् pos=n,comp=y
प्रमाणे प्रमाण pos=n,g=n,c=1,n=d
हि हि pos=i
जायतः जन् pos=v,p=3,n=d,l=lat