Original

एते ह्यामुच्य भगवन्क्षुत्पिपासाभयं कुतः ।विषाग्निश्वापदेभ्यश्च भयं जातु न विद्यते ॥ २६ ॥

Segmented

एते हि आमुच्य भगवन् क्षुध्-पिपासा-भयम् कुतः विष-अग्नि-श्वापदेभ्यः च भयम् जातु न विद्यते

Analysis

Word Lemma Parse
एते एतद् pos=n,g=n,c=2,n=d
हि हि pos=i
आमुच्य आमुच् pos=vi
भगवन् भगवत् pos=a,g=m,c=8,n=s
क्षुध् क्षुध् pos=n,comp=y
पिपासा पिपासा pos=n,comp=y
भयम् भय pos=n,g=n,c=1,n=s
कुतः कुतस् pos=i
विष विष pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
श्वापदेभ्यः श्वापद pos=n,g=m,c=5,n=p
pos=i
भयम् भय pos=n,g=n,c=1,n=s
जातु जातु pos=i
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat