Original

स्यन्देते हि दिवा रुक्मं रात्रौ च द्विजसत्तम ।नक्तं नक्षत्रताराणां प्रभामाक्षिप्य वर्तते ॥ २५ ॥

Segmented

स्यन्देते हि दिवा रुक्मम् रात्रौ च द्विजसत्तम नक्तम् नक्षत्र-ताराणाम् प्रभाम् आक्षिप्य वर्तते

Analysis

Word Lemma Parse
स्यन्देते स्यन्द् pos=v,p=3,n=d,l=lat
हि हि pos=i
दिवा दिवा pos=i
रुक्मम् रुक्म pos=n,g=n,c=2,n=s
रात्रौ रात्रि pos=n,g=f,c=7,n=s
pos=i
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s
नक्तम् नक्त pos=n,g=n,c=2,n=s
नक्षत्र नक्षत्र pos=n,comp=y
ताराणाम् तारा pos=n,g=f,c=6,n=p
प्रभाम् प्रभा pos=n,g=f,c=2,n=s
आक्षिप्य आक्षिप् pos=vi
वर्तते वृत् pos=v,p=3,n=s,l=lat