Original

छिद्रेष्वेतेषु हि सदा ह्यधृष्येषु द्विजर्षभ ।देवराक्षसनागानामप्रमत्तेन धार्यते ॥ २४ ॥

Segmented

छिद्रेषु एतेषु हि सदा हि अधृष्येषु द्विजर्षभ देव-राक्षस-नागानाम् अप्रमत्तेन धार्यते

Analysis

Word Lemma Parse
छिद्रेषु छिद्र pos=n,g=n,c=7,n=p
एतेषु एतद् pos=n,g=n,c=7,n=p
हि हि pos=i
सदा सदा pos=i
हि हि pos=i
अधृष्येषु अधृष्य pos=a,g=n,c=7,n=p
द्विजर्षभ द्विजर्षभ pos=n,g=m,c=8,n=s
देव देव pos=n,comp=y
राक्षस राक्षस pos=n,comp=y
नागानाम् नाग pos=n,g=m,c=6,n=p
अप्रमत्तेन अप्रमत्त pos=a,g=m,c=3,n=s
धार्यते धारय् pos=v,p=3,n=s,l=lat