Original

निक्षिप्तमेतद्भुवि पन्नगास्तु रत्नं समासाद्य परामृषेयुः ।यक्षास्तथोच्छिष्टधृतं सुराश्च निद्रावशं त्वा परिधर्षयेयुः ॥ २३ ॥

Segmented

निक्षिप्तम् एतद् भुवि पन्नगाः तु रत्नम् समासाद्य परामृषेयुः यक्षाः तथा उच्छिष्ट-धृतम् सुराः च निद्रा-वशम् त्वा परिधर्षयेयुः

Analysis

Word Lemma Parse
निक्षिप्तम् निक्षिप् pos=va,g=n,c=2,n=s,f=part
एतद् एतद् pos=n,g=n,c=2,n=s
भुवि भू pos=n,g=f,c=7,n=s
पन्नगाः पन्नग pos=n,g=m,c=1,n=p
तु तु pos=i
रत्नम् रत्न pos=n,g=n,c=2,n=s
समासाद्य समासादय् pos=vi
परामृषेयुः परामृष् pos=v,p=3,n=p,l=vidhilin
यक्षाः यक्ष pos=n,g=m,c=1,n=p
तथा तथा pos=i
उच्छिष्ट उच्छिष्ट pos=n,comp=y
धृतम् धृ pos=va,g=m,c=2,n=s,f=part
सुराः सुर pos=n,g=m,c=1,n=p
pos=i
निद्रा निद्रा pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
परिधर्षयेयुः परिधर्षय् pos=v,p=3,n=p,l=vidhilin