Original

इमे हि दिव्ये मणिकुण्डले मे देवाश्च यक्षाश्च महोरगाश्च ।तैस्तैरुपायैः परिहर्तुकामाश्छिद्रेषु नित्यं परितर्कयन्ति ॥ २२ ॥

Segmented

इमे हि दिव्ये मणि-कुण्डले मे देवाः च यक्षाः च महा-उरगाः च तैः तैः उपायैः परिहर्तु-कामाः छिद्रेषु नित्यम् परितर्कयन्ति

Analysis

Word Lemma Parse
इमे इदम् pos=n,g=n,c=2,n=d
हि हि pos=i
दिव्ये दिव्य pos=a,g=n,c=2,n=d
मणि मणि pos=n,comp=y
कुण्डले कुण्डल pos=n,g=n,c=2,n=d
मे मद् pos=n,g=,c=6,n=s
देवाः देव pos=n,g=m,c=1,n=p
pos=i
यक्षाः यक्ष pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
उरगाः उरग pos=n,g=m,c=1,n=p
pos=i
तैः तद् pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
उपायैः उपाय pos=n,g=m,c=3,n=p
परिहर्तु परिहर्तु pos=n,comp=y
कामाः काम pos=n,g=m,c=1,n=p
छिद्रेषु छिद्र pos=n,g=n,c=7,n=p
नित्यम् नित्यम् pos=i
परितर्कयन्ति परितर्कय् pos=v,p=3,n=p,l=lat