Original

सौदासवचनं श्रुत्वा ततः सा पृथुलोचना ।प्रत्युवाच महाबुद्धिमुत्तङ्कं जनमेजय ॥ २० ॥

Segmented

सौदास-वचनम् श्रुत्वा ततः सा पृथु-लोचना प्रत्युवाच महा-बुद्धिम् उत्तङ्कम् जनमेजय

Analysis

Word Lemma Parse
सौदास सौदास pos=n,comp=y
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
ततः ततस् pos=i
सा तद् pos=n,g=f,c=1,n=s
पृथु पृथु pos=a,comp=y
लोचना लोचन pos=n,g=f,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बुद्धिम् बुद्धि pos=n,g=m,c=2,n=s
उत्तङ्कम् उत्तङ्क pos=n,g=m,c=2,n=s
जनमेजय जनमेजय pos=n,g=m,c=8,n=s