Original

उत्तङ्कस्तु तथोक्तः स जगाम भरतर्षभ ।मदयन्तीं च दृष्ट्वा सोऽज्ञापयत्स्वं प्रयोजनम् ॥ १९ ॥

Segmented

उत्तङ्कः तु तथा उक्तवान् स जगाम भरत-ऋषभ मदयन्तीम् च दृष्ट्वा सो ऽज्ञापयत् स्वम् प्रयोजनम्

Analysis

Word Lemma Parse
उत्तङ्कः उत्तङ्क pos=n,g=m,c=1,n=s
तु तु pos=i
तथा तथा pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
मदयन्तीम् मदय् pos=va,g=f,c=2,n=s,f=part
pos=i
दृष्ट्वा दृश् pos=vi
सो तद् pos=n,g=m,c=1,n=s
ऽज्ञापयत् ज्ञापय् pos=v,p=3,n=s,l=lan
स्वम् स्व pos=a,g=n,c=2,n=s
प्रयोजनम् प्रयोजन pos=n,g=n,c=2,n=s