Original

सौदास उवाच ।द्रक्ष्यते तां भवानद्य कस्मिंश्चिद्वननिर्झरे ।षष्ठे काले न हि मया सा शक्या द्रष्टुमद्य वै ॥ १८ ॥

Segmented

सौदास उवाच द्रक्ष्यते ताम् भवान् अद्य कस्मिंश्चिद् वन-निर्झरे षष्ठे काले न हि मया सा शक्या द्रष्टुम् अद्य वै

Analysis

Word Lemma Parse
सौदास सौदास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
द्रक्ष्यते दृश् pos=v,p=3,n=s,l=lrt
ताम् तद् pos=n,g=f,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
अद्य अद्य pos=i
कस्मिंश्चिद् कश्चित् pos=n,g=m,c=7,n=s
वन वन pos=n,comp=y
निर्झरे निर्झर pos=n,g=m,c=7,n=s
षष्ठे षष्ठ pos=a,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
pos=i
हि हि pos=i
मया मद् pos=n,g=,c=3,n=s
सा तद् pos=n,g=f,c=1,n=s
शक्या शक्य pos=a,g=f,c=1,n=s
द्रष्टुम् दृश् pos=vi
अद्य अद्य pos=i
वै वै pos=i