Original

उत्तङ्क उवाच ।क्व पत्नी भवतः शक्या मया द्रष्टुं नरेश्वर ।स्वयं वापि भवान्पत्नीं किमर्थं नोपसर्पति ॥ १७ ॥

Segmented

उत्तङ्क उवाच क्व पत्नी भवतः शक्या मया द्रष्टुम् नरेश्वर स्वयम् वा अपि भवान् पत्नीम् किमर्थम् न उपसर्पति

Analysis

Word Lemma Parse
उत्तङ्क उत्तङ्क pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
क्व क्व pos=i
पत्नी पत्नी pos=n,g=f,c=1,n=s
भवतः भवत् pos=a,g=m,c=6,n=s
शक्या शक्य pos=a,g=f,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
द्रष्टुम् दृश् pos=vi
नरेश्वर नरेश्वर pos=n,g=m,c=8,n=s
स्वयम् स्वयम् pos=i
वा वा pos=i
अपि अपि pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
पत्नीम् पत्नी pos=n,g=f,c=2,n=s
किमर्थम् किमर्थम् pos=i
pos=i
उपसर्पति उपसृप् pos=v,p=3,n=s,l=lat