Original

सैवमुक्ता त्वया नूनं मद्वाक्येन शुचिस्मिता ।प्रदास्यति द्विजश्रेष्ठ कुण्डले ते न संशयः ॥ १६ ॥

Segmented

सा एवम् उक्ता त्वया नूनम् मद्-वाक्येन शुचि-स्मिता प्रदास्यति द्विजश्रेष्ठ कुण्डले ते न संशयः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
एवम् एवम् pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
नूनम् नूनम् pos=i
मद् मद् pos=n,comp=y
वाक्येन वाक्य pos=n,g=n,c=3,n=s
शुचि शुचि pos=a,comp=y
स्मिता स्मित pos=n,g=f,c=1,n=s
प्रदास्यति प्रदा pos=v,p=3,n=s,l=lrt
द्विजश्रेष्ठ द्विजश्रेष्ठ pos=n,g=m,c=8,n=s
कुण्डले कुण्डल pos=n,g=n,c=2,n=d
ते त्वद् pos=n,g=,c=4,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s