Original

उत्तङ्क उवाच ।अलं ते व्यपदेशेन प्रमाणं यदि ते वयम् ।प्रयच्छ कुण्डले मे त्वं सत्यवाग्भव पार्थिव ॥ १४ ॥

Segmented

उत्तङ्क उवाच अलम् ते व्यपदेशेन प्रमाणम् यदि ते वयम् प्रयच्छ कुण्डले मे त्वम् सत्य-वाच् भव पार्थिव

Analysis

Word Lemma Parse
उत्तङ्क उत्तङ्क pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अलम् अलम् pos=i
ते त्वद् pos=n,g=,c=6,n=s
व्यपदेशेन व्यपदेश pos=n,g=m,c=3,n=s
प्रमाणम् प्रमाण pos=n,g=n,c=1,n=s
यदि यदि pos=i
ते त्वद् pos=n,g=,c=6,n=s
वयम् मद् pos=n,g=,c=1,n=p
प्रयच्छ प्रयम् pos=v,p=2,n=s,l=lot
कुण्डले कुण्डल pos=n,g=n,c=2,n=d
मे मद् pos=n,g=,c=4,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
सत्य सत्य pos=n,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
पार्थिव पार्थिव pos=n,g=m,c=8,n=s