Original

सौदास उवाच ।पत्न्यास्ते मम विप्रर्षे रुचिरे मणिकुण्डले ।वरयार्थं त्वमन्यं वै तं ते दास्यामि सुव्रत ॥ १३ ॥

Segmented

सौदास उवाच पत्न्याः ते मम विप्र-ऋषे रुचिरे मणि-कुण्डले वरय अर्थम् त्वम् अन्यम् वै तम् ते दास्यामि सुव्रत

Analysis

Word Lemma Parse
सौदास सौदास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पत्न्याः पत्नी pos=n,g=f,c=6,n=s
ते तद् pos=n,g=n,c=1,n=d
मम मद् pos=n,g=,c=6,n=s
विप्र विप्र pos=n,comp=y
ऋषे ऋषि pos=n,g=m,c=8,n=s
रुचिरे रुचिर pos=a,g=n,c=1,n=d
मणि मणि pos=n,comp=y
कुण्डले कुण्डल pos=n,g=n,c=1,n=d
वरय वरय् pos=v,p=2,n=s,l=lot
अर्थम् अर्थ pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
वै वै pos=i
तम् तद् pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
दास्यामि दा pos=v,p=1,n=s,l=lrt
सुव्रत सुव्रत pos=a,g=m,c=8,n=s