Original

उत्तङ्क उवाच ।प्रतिग्राह्यो मतो मे त्वं सदैव पुरुषर्षभ ।सोऽहं त्वामनुसंप्राप्तो भिक्षितुं मणिकुण्डले ॥ १२ ॥

Segmented

उत्तङ्क उवाच प्रतिग्राह्यो मतो मे त्वम् सदा एव पुरुष-ऋषभ सो ऽहम् त्वाम् अनुसंप्राप्तो भिक्षितुम् मणि-कुण्डले

Analysis

Word Lemma Parse
उत्तङ्क उत्तङ्क pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रतिग्राह्यो प्रतिग्रह् pos=va,g=m,c=1,n=s,f=krtya
मतो मन् pos=va,g=m,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
सदा सदा pos=i
एव एव pos=i
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
अनुसंप्राप्तो अनुसम्प्राप् pos=va,g=m,c=1,n=s,f=part
भिक्षितुम् भिक्ष् pos=vi
मणि मणि pos=n,comp=y
कुण्डले कुण्डल pos=n,g=n,c=2,n=d