Original

सौदास उवाच ।यदि मत्तस्त्वदायत्तो गुर्वर्थः कृत एव सः ।यदि चास्मि प्रतिग्राह्यः सांप्रतं तद्ब्रवीहि मे ॥ ११ ॥

Segmented

सौदास उवाच यदि मत्तः त्वद्-आयत्तः गुरु-अर्थः कृत एव सः यदि च अस्मि प्रतिग्राह्यः सांप्रतम् तद् ब्रवीहि मे

Analysis

Word Lemma Parse
सौदास सौदास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदि यदि pos=i
मत्तः मद् pos=n,g=m,c=5,n=s
त्वद् त्वद् pos=n,comp=y
आयत्तः आयत् pos=va,g=m,c=1,n=s,f=part
गुरु गुरु pos=n,comp=y
अर्थः अर्थ pos=n,g=m,c=1,n=s
कृत कृ pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
सः तद् pos=n,g=m,c=1,n=s
यदि यदि pos=i
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
प्रतिग्राह्यः प्रतिग्रह् pos=va,g=m,c=1,n=s,f=krtya
सांप्रतम् सांप्रतम् pos=i
तद् तद् pos=n,g=n,c=2,n=s
ब्रवीहि ब्रू pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s