Original

सत्यं ते प्रतिजानामि नात्र मिथ्यास्ति किंचन ।अनृतं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा ॥ १० ॥

Segmented

सत्यम् ते प्रतिजानामि न अत्र मिथ्या अस्ति किंचन अनृतम् न उक्त-पूर्वम् मे स्वैरेषु अपि कुतो ऽन्यथा

Analysis

Word Lemma Parse
सत्यम् सत्य pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
प्रतिजानामि प्रतिज्ञा pos=v,p=1,n=s,l=lat
pos=i
अत्र अत्र pos=i
मिथ्या मिथ्या pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
किंचन कश्चन pos=n,g=n,c=1,n=s
अनृतम् अनृत pos=n,g=n,c=1,n=s
pos=i
उक्त वच् pos=va,comp=y,f=part
पूर्वम् पूर्व pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
स्वैरेषु स्वैर pos=n,g=n,c=7,n=p
अपि अपि pos=i
कुतो कुतस् pos=i
ऽन्यथा अन्यथा pos=i