Original

वैशंपायन उवाच ।स तं दृष्ट्वा तथाभूतं राजानं घोरदर्शनम् ।दीर्घश्मश्रुधरं नॄणां शोणितेन समुक्षितम् ॥ १ ॥

Segmented

वैशंपायन उवाच स तम् दृष्ट्वा तथाभूतम् राजानम् घोर-दर्शनम् दीर्घ-श्मश्रु-धरम् नॄणाम् शोणितेन समुक्षितम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
तथाभूतम् तथाभूत pos=a,g=m,c=2,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
घोर घोर pos=a,comp=y
दर्शनम् दर्शन pos=n,g=m,c=2,n=s
दीर्घ दीर्घ pos=a,comp=y
श्मश्रु श्मश्रु pos=n,comp=y
धरम् धर pos=a,g=m,c=2,n=s
नॄणाम् नृ pos=n,g=,c=6,n=p
शोणितेन शोणित pos=n,g=n,c=3,n=s
समुक्षितम् समुक्ष् pos=va,g=m,c=2,n=s,f=part