Original

ततः कदाचिद्राजेन्द्र काष्ठान्यानयितुं ययौ ।उत्तङ्कः काष्ठभारं च महान्तं समुपानयत् ॥ ८ ॥

Segmented

ततः कदाचिद् राज-इन्द्र काष्ठानि आनेतुम् ययौ उत्तङ्कः काष्ठ-भारम् च महान्तम् समुपानयत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कदाचिद् कदाचिद् pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
काष्ठानि काष्ठ pos=n,g=n,c=2,n=p
आनेतुम् आनी pos=vi
ययौ या pos=v,p=3,n=s,l=lit
उत्तङ्कः उत्तङ्क pos=n,g=m,c=1,n=s
काष्ठ काष्ठ pos=n,comp=y
भारम् भार pos=n,g=m,c=2,n=s
pos=i
महान्तम् महत् pos=a,g=m,c=2,n=s
समुपानयत् समुपानी pos=v,p=3,n=s,l=lan