Original

तं क्रमेण जरा तात प्रतिपेदे महामुनिम् ।न चान्वबुध्यत तदा स मुनिर्गुरुवत्सलः ॥ ७ ॥

Segmented

तम् क्रमेण जरा तात प्रतिपेदे महा-मुनिम् न च अन्वबुध्यत तदा स मुनिः गुरु-वत्सलः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
क्रमेण क्रमेण pos=i
जरा जरा pos=n,g=f,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
प्रतिपेदे प्रतिपद् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
मुनिम् मुनि pos=n,g=m,c=2,n=s
pos=i
pos=i
अन्वबुध्यत अनुबुध् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
तद् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
गुरु गुरु pos=n,comp=y
वत्सलः वत्सल pos=a,g=m,c=1,n=s