Original

अथ शिष्यसहस्राणि समनुज्ञाय गौतमः ।उत्तङ्कं परया प्रीत्या नाभ्यनुज्ञातुमैच्छत ॥ ६ ॥

Segmented

अथ शिष्य-सहस्राणि समनुज्ञाय गौतमः उत्तङ्कम् परया प्रीत्या न अभ्यनुज्ञातुम् ऐच्छत

Analysis

Word Lemma Parse
अथ अथ pos=i
शिष्य शिष्य pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
समनुज्ञाय समनुज्ञा pos=vi
गौतमः गौतम pos=n,g=m,c=1,n=s
उत्तङ्कम् उत्तङ्क pos=n,g=m,c=2,n=s
परया पर pos=n,g=f,c=3,n=s
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
pos=i
अभ्यनुज्ञातुम् अभ्यनुज्ञा pos=vi
ऐच्छत इष् pos=v,p=3,n=s,l=lan