Original

स तस्य दमशौचाभ्यां विक्रान्तेन च कर्मणा ।सम्यक्चैवोपचारेण गौतमः प्रीतिमानभूत् ॥ ५ ॥

Segmented

स तस्य दम-शौचाभ्याम् विक्रान्तेन च कर्मणा सम्यक् च एव उपचारेण गौतमः प्रीतिमान् अभूत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
दम दम pos=n,comp=y
शौचाभ्याम् शौच pos=n,g=n,c=3,n=d
विक्रान्तेन विक्रान्त pos=n,g=n,c=3,n=s
pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
सम्यक् सम्यक् pos=i
pos=i
एव एव pos=i
उपचारेण उपचार pos=n,g=m,c=3,n=s
गौतमः गौतम pos=n,g=m,c=1,n=s
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun