Original

गौतमस्य तु शिष्याणां बहूनां जनमेजय ।उत्तङ्केऽभ्यधिका प्रीतिः स्नेहश्चैवाभवत्तदा ॥ ४ ॥

Segmented

गौतमस्य तु शिष्याणाम् बहूनाम् जनमेजय उत्तङ्के ऽभ्यधिका प्रीतिः स्नेहः च एव भवत् तदा

Analysis

Word Lemma Parse
गौतमस्य गौतम pos=n,g=m,c=6,n=s
तु तु pos=i
शिष्याणाम् शिष्य pos=n,g=m,c=6,n=p
बहूनाम् बहु pos=a,g=m,c=6,n=p
जनमेजय जनमेजय pos=n,g=m,c=8,n=s
उत्तङ्के उत्तङ्क pos=n,g=m,c=7,n=s
ऽभ्यधिका अभ्यधिक pos=a,g=f,c=1,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
स्नेहः स्नेह pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
भवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i