Original

इत्युक्तः प्राह तां पत्नीमेवमस्त्विति गौतमः ।उत्तङ्कोऽपि वने शून्ये राजानं तं ददर्श ह ॥ ३५ ॥

Segmented

इति उक्तवान् प्राह ताम् पत्नीम् एवम् अस्तु इति गौतमः उत्तङ्को ऽपि वने शून्ये राजानम् तम् ददर्श ह

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
प्राह प्राह् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
पत्नीम् पत्नी pos=n,g=f,c=2,n=s
एवम् एवम् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
गौतमः गौतम pos=n,g=m,c=1,n=s
उत्तङ्को उत्तङ्क pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
वने वन pos=n,g=n,c=7,n=s
शून्ये शून्य pos=a,g=n,c=7,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
pos=i