Original

अहल्योवाच ।अजानन्त्या नियुक्तः स भगवन्ब्राह्मणोऽद्य मे ।भवत्प्रसादान्न भयं किंचित्तस्य भविष्यति ॥ ३४ ॥

Segmented

अहल्या उवाच अजानन्त्या नियुक्तः स भगवन् ब्राह्मणो ऽद्य मे भवत्-प्रसादात् न भयम् किंचित् तस्य भविष्यति

Analysis

Word Lemma Parse
अहल्या अहल्या pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अजानन्त्या अजानत् pos=a,g=f,c=3,n=s
नियुक्तः नियुज् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
भगवन् भगवत् pos=a,g=m,c=8,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
ऽद्य अद्य pos=i
मे मद् pos=n,g=,c=6,n=s
भवत् भवत् pos=a,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
pos=i
भयम् भय pos=n,g=n,c=1,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt