Original

ततः प्रोवाच पत्नीं स न ते सम्यगिदं कृतम् ।शप्तः स पार्थिवो नूनं ब्राह्मणं तं वधिष्यति ॥ ३३ ॥

Segmented

ततः प्रोवाच पत्नीम् स न ते सम्यग् इदम् कृतम् शप्तः स पार्थिवो नूनम् ब्राह्मणम् तम् वधिष्यति

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
पत्नीम् पत्नी pos=n,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
सम्यग् सम्यक् pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
शप्तः शप् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
पार्थिवो पार्थिव pos=n,g=m,c=1,n=s
नूनम् नूनम् pos=i
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
वधिष्यति वध् pos=v,p=3,n=s,l=lrt