Original

गौतमस्त्वब्रवीत्पत्नीमुत्तङ्को नाद्य दृश्यते ।इति पृष्टा तमाचष्ट कुण्डलार्थं गतं तु वै ॥ ३२ ॥

Segmented

गौतमः तु अब्रवीत् पत्नीम् उत्तङ्को न अद्य दृश्यते इति पृष्टा तम् आचष्ट कुण्डल-अर्थम् गतम् तु वै

Analysis

Word Lemma Parse
गौतमः गौतम pos=n,g=m,c=1,n=s
तु तु pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पत्नीम् पत्नी pos=n,g=f,c=2,n=s
उत्तङ्को उत्तङ्क pos=n,g=m,c=1,n=s
pos=i
अद्य अद्य pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
इति इति pos=i
पृष्टा प्रच्छ् pos=va,g=f,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
आचष्ट आचक्ष् pos=v,p=3,n=s,l=lan
कुण्डल कुण्डल pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
गतम् गम् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
वै वै pos=i