Original

स जगाम ततः शीघ्रमुत्तङ्को ब्राह्मणर्षभः ।सौदासं पुरुषादं वै भिक्षितुं मणिकुण्डले ॥ ३१ ॥

Segmented

स जगाम ततः शीघ्रम् उत्तङ्को ब्राह्मण-ऋषभः सौदासम् पुरुषादम् वै भिक्षितुम् मणि-कुण्डले

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
शीघ्रम् शीघ्रम् pos=i
उत्तङ्को उत्तङ्क pos=n,g=m,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
सौदासम् सौदास pos=n,g=m,c=2,n=s
पुरुषादम् पुरुषाद pos=n,g=m,c=2,n=s
वै वै pos=i
भिक्षितुम् भिक्ष् pos=vi
मणि मणि pos=n,comp=y
कुण्डले कुण्डल pos=n,g=n,c=2,n=d