Original

स तथेति प्रतिश्रुत्य जगाम जनमेजय ।गुरुपत्नीप्रियार्थं वै ते समानयितुं तदा ॥ ३० ॥

Segmented

स तथा इति प्रतिश्रुत्य जगाम जनमेजय गुरु-पत्नी-प्रिय-अर्थम् वै ते समानयितुम् तदा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
इति इति pos=i
प्रतिश्रुत्य प्रतिश्रु pos=vi
जगाम गम् pos=v,p=3,n=s,l=lit
जनमेजय जनमेजय pos=n,g=m,c=8,n=s
गुरु गुरु pos=n,comp=y
पत्नी पत्नी pos=n,comp=y
प्रिय प्रिय pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
वै वै pos=i
ते तद् pos=n,g=n,c=2,n=d
समानयितुम् समानी pos=vi
तदा तदा pos=i