Original

सर्वेषामृषिपुत्राणामेष चासीन्मनोरथः ।औत्तङ्कीं गुरुवृत्तिं वै प्राप्नुयामिति भारत ॥ ३ ॥

Segmented

सर्वेषाम् ऋषि-पुत्राणाम् एष च आसीत् मनोरथः औत्तङ्कीम् गुरु-वृत्तिम् वै प्राप्नुयाम् इति भारत

Analysis

Word Lemma Parse
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
ऋषि ऋषि pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
एष एतद् pos=n,g=m,c=1,n=s
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
मनोरथः मनोरथ pos=n,g=m,c=1,n=s
औत्तङ्कीम् औत्तङ्क pos=a,g=f,c=2,n=s
गुरु गुरु pos=n,comp=y
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
वै वै pos=i
प्राप्नुयाम् प्राप् pos=v,p=1,n=s,l=vidhilin
इति इति pos=i
भारत भारत pos=n,g=m,c=8,n=s