Original

अहल्योवाच ।सौदासपत्न्या विदिते दिव्ये वै मणिकुण्डले ।ते समानय भद्रं ते गुर्वर्थः सुकृतो भवेत् ॥ २९ ॥

Segmented

अहल्या उवाच सौदास-पत्न्या विदिते दिव्ये वै मणि-कुण्डले ते समानय भद्रम् ते गुरु-अर्थः सु कृतः भवेत्

Analysis

Word Lemma Parse
अहल्या अहल्या pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सौदास सौदास pos=n,comp=y
पत्न्या पत्नी pos=n,g=f,c=3,n=s
विदिते विद् pos=va,g=n,c=1,n=d,f=part
दिव्ये दिव्य pos=a,g=n,c=1,n=d
वै वै pos=i
मणि मणि pos=n,comp=y
कुण्डले कुण्डल pos=n,g=n,c=1,n=d
ते तद् pos=n,g=n,c=2,n=d
समानय समानी pos=v,p=2,n=s,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
गुरु गुरु pos=n,comp=y
अर्थः अर्थ pos=n,g=m,c=1,n=s
सु सु pos=i
कृतः कृ pos=va,g=m,c=1,n=s,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin