Original

वैशंपायन उवाच ।उत्तङ्कस्तु महाराज पुनरेवाब्रवीद्वचः ।आज्ञापयस्व मां मातः कर्तव्यं हि प्रियं तव ॥ २८ ॥

Segmented

वैशंपायन उवाच उत्तङ्कः तु महा-राज पुनः एव अब्रवीत् वचः आज्ञापयस्व माम् मातः कर्तव्यम् हि प्रियम् तव

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उत्तङ्कः उत्तङ्क pos=n,g=m,c=1,n=s
तु तु pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पुनः पुनर् pos=i
एव एव pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वचः वचस् pos=n,g=n,c=2,n=s
आज्ञापयस्व आज्ञापय् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
मातः मातृ pos=n,g=f,c=8,n=s
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
हि हि pos=i
प्रियम् प्रिय pos=a,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s