Original

अहल्योवाच ।परितुष्टास्मि ते पुत्र नित्यं भगवता सह ।पर्याप्तये तद्भद्रं ते गच्छ तात यथेच्छकम् ॥ २७ ॥

Segmented

अहल्या उवाच परितुष्टा अस्मि ते पुत्र नित्यम् भगवता सह पर्याप्तये तद् भद्रम् ते गच्छ तात यथेच्छकम्

Analysis

Word Lemma Parse
अहल्या अहल्या pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
परितुष्टा परितुष् pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
नित्यम् नित्यम् pos=i
भगवता भगवत् pos=a,g=m,c=3,n=s
सह सह pos=i
पर्याप्तये पर्याप्ति pos=n,g=f,c=4,n=s
तद् तद् pos=n,g=n,c=1,n=s
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
तात तात pos=n,g=m,c=8,n=s
यथेच्छकम् यथेच्छक pos=a,g=n,c=2,n=s