Original

यद्दुर्लभं हि लोकेऽस्मिन्रत्नमत्यद्भुतं भवेत् ।तदानयेयं तपसा न हि मेऽत्रास्ति संशयः ॥ २६ ॥

Segmented

यद् दुर्लभम् हि लोके ऽस्मिन् रत्नम् अति अद्भुतम् भवेत् तद् आनयेयम् तपसा न हि मे अत्र अस्ति संशयः

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
दुर्लभम् दुर्लभ pos=a,g=n,c=1,n=s
हि हि pos=i
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
रत्नम् रत्न pos=n,g=n,c=1,n=s
अति अति pos=i
अद्भुतम् अद्भुत pos=a,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तद् तद् pos=n,g=n,c=2,n=s
आनयेयम् आनी pos=v,p=1,n=s,l=vidhilin
तपसा तपस् pos=n,g=n,c=3,n=s
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
अत्र अत्र pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
संशयः संशय pos=n,g=m,c=1,n=s