Original

किं भवत्यै प्रयच्छामि गुर्वर्थं विनियुङ्क्ष्व माम् ।प्रियं हि तव काङ्क्षामि प्राणैरपि धनैरपि ॥ २५ ॥

Segmented

किम् भवत्यै प्रयच्छामि गुरु-अर्थम् विनियुङ्क्ष्व माम् प्रियम् हि तव काङ्क्षामि प्राणैः अपि धनैः अपि

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
भवत्यै भवत् pos=a,g=f,c=4,n=s
प्रयच्छामि प्रयम् pos=v,p=1,n=s,l=lat
गुरु गुरु pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
विनियुङ्क्ष्व विनियुज् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
हि हि pos=i
तव त्वद् pos=n,g=,c=6,n=s
काङ्क्षामि काङ्क्ष् pos=v,p=1,n=s,l=lat
प्राणैः प्राण pos=n,g=m,c=3,n=p
अपि अपि pos=i
धनैः धन pos=n,g=n,c=3,n=p
अपि अपि pos=i