Original

ततस्तां प्रतिजग्राह युवा भूत्वा यशस्विनीम् ।गुरुणा चाभ्यनुज्ञातो गुरुपत्नीमथाब्रवीत् ॥ २४ ॥

Segmented

ततस् ताम् प्रतिजग्राह युवा भूत्वा यशस्विनीम् गुरुणा च अभ्यनुज्ञातः गुरु-पत्नीम् अथ अब्रवीत्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ताम् तद् pos=n,g=f,c=2,n=s
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
युवा युवन् pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
यशस्विनीम् यशस्विन् pos=a,g=f,c=2,n=s
गुरुणा गुरु pos=n,g=m,c=3,n=s
pos=i
अभ्यनुज्ञातः अभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
गुरु गुरु pos=n,comp=y
पत्नीम् पत्नी pos=n,g=f,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan