Original

ददामि पत्नीं कन्यां च स्वां ते दुहितरं द्विज ।एतामृते हि नान्या वै त्वत्तेजोऽर्हति सेवितुम् ॥ २३ ॥

Segmented

ददामि पत्नीम् कन्याम् च स्वाम् ते दुहितरम् द्विज एताम् ऋते हि न अन्या वै त्वद्-तेजः ऽर्हति सेवितुम्

Analysis

Word Lemma Parse
ददामि दा pos=v,p=1,n=s,l=lat
पत्नीम् पत्नी pos=n,g=f,c=2,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
pos=i
स्वाम् स्व pos=a,g=f,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
दुहितरम् दुहितृ pos=n,g=f,c=2,n=s
द्विज द्विज pos=n,g=m,c=8,n=s
एताम् एतद् pos=n,g=f,c=2,n=s
ऋते ऋते pos=i
हि हि pos=i
pos=i
अन्या अन्य pos=n,g=f,c=1,n=s
वै वै pos=i
त्वद् त्वद् pos=n,comp=y
तेजः तेजस् pos=n,g=n,c=2,n=s
ऽर्हति अर्ह् pos=v,p=3,n=s,l=lat
सेवितुम् सेव् pos=vi